Declension table of ?phalegrāhi

Deva

NeuterSingularDualPlural
Nominativephalegrāhi phalegrāhiṇī phalegrāhīṇi
Vocativephalegrāhi phalegrāhiṇī phalegrāhīṇi
Accusativephalegrāhi phalegrāhiṇī phalegrāhīṇi
Instrumentalphalegrāhiṇā phalegrāhibhyām phalegrāhibhiḥ
Dativephalegrāhiṇe phalegrāhibhyām phalegrāhibhyaḥ
Ablativephalegrāhiṇaḥ phalegrāhibhyām phalegrāhibhyaḥ
Genitivephalegrāhiṇaḥ phalegrāhiṇoḥ phalegrāhīṇām
Locativephalegrāhiṇi phalegrāhiṇoḥ phalegrāhiṣu

Compound phalegrāhi -

Adverb -phalegrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria