Declension table of ?phalavikrayiṇī

Deva

FeminineSingularDualPlural
Nominativephalavikrayiṇī phalavikrayiṇyau phalavikrayiṇyaḥ
Vocativephalavikrayiṇi phalavikrayiṇyau phalavikrayiṇyaḥ
Accusativephalavikrayiṇīm phalavikrayiṇyau phalavikrayiṇīḥ
Instrumentalphalavikrayiṇyā phalavikrayiṇībhyām phalavikrayiṇībhiḥ
Dativephalavikrayiṇyai phalavikrayiṇībhyām phalavikrayiṇībhyaḥ
Ablativephalavikrayiṇyāḥ phalavikrayiṇībhyām phalavikrayiṇībhyaḥ
Genitivephalavikrayiṇyāḥ phalavikrayiṇyoḥ phalavikrayiṇīnām
Locativephalavikrayiṇyām phalavikrayiṇyoḥ phalavikrayiṇīṣu

Compound phalavikrayiṇi - phalavikrayiṇī -

Adverb -phalavikrayiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria