Declension table of ?phalavattva

Deva

NeuterSingularDualPlural
Nominativephalavattvam phalavattve phalavattvāni
Vocativephalavattva phalavattve phalavattvāni
Accusativephalavattvam phalavattve phalavattvāni
Instrumentalphalavattvena phalavattvābhyām phalavattvaiḥ
Dativephalavattvāya phalavattvābhyām phalavattvebhyaḥ
Ablativephalavattvāt phalavattvābhyām phalavattvebhyaḥ
Genitivephalavattvasya phalavattvayoḥ phalavattvānām
Locativephalavattve phalavattvayoḥ phalavattveṣu

Compound phalavattva -

Adverb -phalavattvam -phalavattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria