Declension table of ?phalavattā

Deva

FeminineSingularDualPlural
Nominativephalavattā phalavatte phalavattāḥ
Vocativephalavatte phalavatte phalavattāḥ
Accusativephalavattām phalavatte phalavattāḥ
Instrumentalphalavattayā phalavattābhyām phalavattābhiḥ
Dativephalavattāyai phalavattābhyām phalavattābhyaḥ
Ablativephalavattāyāḥ phalavattābhyām phalavattābhyaḥ
Genitivephalavattāyāḥ phalavattayoḥ phalavattānām
Locativephalavattāyām phalavattayoḥ phalavattāsu

Adverb -phalavattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria