Declension table of ?phalavatī

Deva

FeminineSingularDualPlural
Nominativephalavatī phalavatyau phalavatyaḥ
Vocativephalavati phalavatyau phalavatyaḥ
Accusativephalavatīm phalavatyau phalavatīḥ
Instrumentalphalavatyā phalavatībhyām phalavatībhiḥ
Dativephalavatyai phalavatībhyām phalavatībhyaḥ
Ablativephalavatyāḥ phalavatībhyām phalavatībhyaḥ
Genitivephalavatyāḥ phalavatyoḥ phalavatīnām
Locativephalavatyām phalavatyoḥ phalavatīṣu

Compound phalavati - phalavatī -

Adverb -phalavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria