Declension table of ?phalastanavatī

Deva

FeminineSingularDualPlural
Nominativephalastanavatī phalastanavatyau phalastanavatyaḥ
Vocativephalastanavati phalastanavatyau phalastanavatyaḥ
Accusativephalastanavatīm phalastanavatyau phalastanavatīḥ
Instrumentalphalastanavatyā phalastanavatībhyām phalastanavatībhiḥ
Dativephalastanavatyai phalastanavatībhyām phalastanavatībhyaḥ
Ablativephalastanavatyāḥ phalastanavatībhyām phalastanavatībhyaḥ
Genitivephalastanavatyāḥ phalastanavatyoḥ phalastanavatīnām
Locativephalastanavatyām phalastanavatyoḥ phalastanavatīṣu

Compound phalastanavati - phalastanavatī -

Adverb -phalastanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria