Declension table of ?phalasaṃstha

Deva

NeuterSingularDualPlural
Nominativephalasaṃstham phalasaṃsthe phalasaṃsthāni
Vocativephalasaṃstha phalasaṃsthe phalasaṃsthāni
Accusativephalasaṃstham phalasaṃsthe phalasaṃsthāni
Instrumentalphalasaṃsthena phalasaṃsthābhyām phalasaṃsthaiḥ
Dativephalasaṃsthāya phalasaṃsthābhyām phalasaṃsthebhyaḥ
Ablativephalasaṃsthāt phalasaṃsthābhyām phalasaṃsthebhyaḥ
Genitivephalasaṃsthasya phalasaṃsthayoḥ phalasaṃsthānām
Locativephalasaṃsthe phalasaṃsthayoḥ phalasaṃstheṣu

Compound phalasaṃstha -

Adverb -phalasaṃstham -phalasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria