Declension table of ?phalapūraka

Deva

MasculineSingularDualPlural
Nominativephalapūrakaḥ phalapūrakau phalapūrakāḥ
Vocativephalapūraka phalapūrakau phalapūrakāḥ
Accusativephalapūrakam phalapūrakau phalapūrakān
Instrumentalphalapūrakeṇa phalapūrakābhyām phalapūrakaiḥ phalapūrakebhiḥ
Dativephalapūrakāya phalapūrakābhyām phalapūrakebhyaḥ
Ablativephalapūrakāt phalapūrakābhyām phalapūrakebhyaḥ
Genitivephalapūrakasya phalapūrakayoḥ phalapūrakāṇām
Locativephalapūrake phalapūrakayoḥ phalapūrakeṣu

Compound phalapūraka -

Adverb -phalapūrakam -phalapūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria