Declension table of ?phalapuṣpopaśobhitā

Deva

FeminineSingularDualPlural
Nominativephalapuṣpopaśobhitā phalapuṣpopaśobhite phalapuṣpopaśobhitāḥ
Vocativephalapuṣpopaśobhite phalapuṣpopaśobhite phalapuṣpopaśobhitāḥ
Accusativephalapuṣpopaśobhitām phalapuṣpopaśobhite phalapuṣpopaśobhitāḥ
Instrumentalphalapuṣpopaśobhitayā phalapuṣpopaśobhitābhyām phalapuṣpopaśobhitābhiḥ
Dativephalapuṣpopaśobhitāyai phalapuṣpopaśobhitābhyām phalapuṣpopaśobhitābhyaḥ
Ablativephalapuṣpopaśobhitāyāḥ phalapuṣpopaśobhitābhyām phalapuṣpopaśobhitābhyaḥ
Genitivephalapuṣpopaśobhitāyāḥ phalapuṣpopaśobhitayoḥ phalapuṣpopaśobhitānām
Locativephalapuṣpopaśobhitāyām phalapuṣpopaśobhitayoḥ phalapuṣpopaśobhitāsu

Adverb -phalapuṣpopaśobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria