Declension table of ?phalapuṣpopaśobhita

Deva

NeuterSingularDualPlural
Nominativephalapuṣpopaśobhitam phalapuṣpopaśobhite phalapuṣpopaśobhitāni
Vocativephalapuṣpopaśobhita phalapuṣpopaśobhite phalapuṣpopaśobhitāni
Accusativephalapuṣpopaśobhitam phalapuṣpopaśobhite phalapuṣpopaśobhitāni
Instrumentalphalapuṣpopaśobhitena phalapuṣpopaśobhitābhyām phalapuṣpopaśobhitaiḥ
Dativephalapuṣpopaśobhitāya phalapuṣpopaśobhitābhyām phalapuṣpopaśobhitebhyaḥ
Ablativephalapuṣpopaśobhitāt phalapuṣpopaśobhitābhyām phalapuṣpopaśobhitebhyaḥ
Genitivephalapuṣpopaśobhitasya phalapuṣpopaśobhitayoḥ phalapuṣpopaśobhitānām
Locativephalapuṣpopaśobhite phalapuṣpopaśobhitayoḥ phalapuṣpopaśobhiteṣu

Compound phalapuṣpopaśobhita -

Adverb -phalapuṣpopaśobhitam -phalapuṣpopaśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria