Declension table of ?phalapuṣpitā

Deva

FeminineSingularDualPlural
Nominativephalapuṣpitā phalapuṣpite phalapuṣpitāḥ
Vocativephalapuṣpite phalapuṣpite phalapuṣpitāḥ
Accusativephalapuṣpitām phalapuṣpite phalapuṣpitāḥ
Instrumentalphalapuṣpitayā phalapuṣpitābhyām phalapuṣpitābhiḥ
Dativephalapuṣpitāyai phalapuṣpitābhyām phalapuṣpitābhyaḥ
Ablativephalapuṣpitāyāḥ phalapuṣpitābhyām phalapuṣpitābhyaḥ
Genitivephalapuṣpitāyāḥ phalapuṣpitayoḥ phalapuṣpitānām
Locativephalapuṣpitāyām phalapuṣpitayoḥ phalapuṣpitāsu

Adverb -phalapuṣpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria