Declension table of ?phalapuṣpavatā

Deva

FeminineSingularDualPlural
Nominativephalapuṣpavatā phalapuṣpavate phalapuṣpavatāḥ
Vocativephalapuṣpavate phalapuṣpavate phalapuṣpavatāḥ
Accusativephalapuṣpavatām phalapuṣpavate phalapuṣpavatāḥ
Instrumentalphalapuṣpavatayā phalapuṣpavatābhyām phalapuṣpavatābhiḥ
Dativephalapuṣpavatāyai phalapuṣpavatābhyām phalapuṣpavatābhyaḥ
Ablativephalapuṣpavatāyāḥ phalapuṣpavatābhyām phalapuṣpavatābhyaḥ
Genitivephalapuṣpavatāyāḥ phalapuṣpavatayoḥ phalapuṣpavatānām
Locativephalapuṣpavatāyām phalapuṣpavatayoḥ phalapuṣpavatāsu

Adverb -phalapuṣpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria