Declension table of ?phalapuṣpavat

Deva

MasculineSingularDualPlural
Nominativephalapuṣpavān phalapuṣpavantau phalapuṣpavantaḥ
Vocativephalapuṣpavan phalapuṣpavantau phalapuṣpavantaḥ
Accusativephalapuṣpavantam phalapuṣpavantau phalapuṣpavataḥ
Instrumentalphalapuṣpavatā phalapuṣpavadbhyām phalapuṣpavadbhiḥ
Dativephalapuṣpavate phalapuṣpavadbhyām phalapuṣpavadbhyaḥ
Ablativephalapuṣpavataḥ phalapuṣpavadbhyām phalapuṣpavadbhyaḥ
Genitivephalapuṣpavataḥ phalapuṣpavatoḥ phalapuṣpavatām
Locativephalapuṣpavati phalapuṣpavatoḥ phalapuṣpavatsu

Compound phalapuṣpavat -

Adverb -phalapuṣpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria