Declension table of ?phalapuṣpavṛddhi

Deva

FeminineSingularDualPlural
Nominativephalapuṣpavṛddhiḥ phalapuṣpavṛddhī phalapuṣpavṛddhayaḥ
Vocativephalapuṣpavṛddhe phalapuṣpavṛddhī phalapuṣpavṛddhayaḥ
Accusativephalapuṣpavṛddhim phalapuṣpavṛddhī phalapuṣpavṛddhīḥ
Instrumentalphalapuṣpavṛddhyā phalapuṣpavṛddhibhyām phalapuṣpavṛddhibhiḥ
Dativephalapuṣpavṛddhyai phalapuṣpavṛddhaye phalapuṣpavṛddhibhyām phalapuṣpavṛddhibhyaḥ
Ablativephalapuṣpavṛddhyāḥ phalapuṣpavṛddheḥ phalapuṣpavṛddhibhyām phalapuṣpavṛddhibhyaḥ
Genitivephalapuṣpavṛddhyāḥ phalapuṣpavṛddheḥ phalapuṣpavṛddhyoḥ phalapuṣpavṛddhīnām
Locativephalapuṣpavṛddhyām phalapuṣpavṛddhau phalapuṣpavṛddhyoḥ phalapuṣpavṛddhiṣu

Compound phalapuṣpavṛddhi -

Adverb -phalapuṣpavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria