Declension table of ?phalapuṣpā

Deva

FeminineSingularDualPlural
Nominativephalapuṣpā phalapuṣpe phalapuṣpāḥ
Vocativephalapuṣpe phalapuṣpe phalapuṣpāḥ
Accusativephalapuṣpām phalapuṣpe phalapuṣpāḥ
Instrumentalphalapuṣpayā phalapuṣpābhyām phalapuṣpābhiḥ
Dativephalapuṣpāyai phalapuṣpābhyām phalapuṣpābhyaḥ
Ablativephalapuṣpāyāḥ phalapuṣpābhyām phalapuṣpābhyaḥ
Genitivephalapuṣpāyāḥ phalapuṣpayoḥ phalapuṣpāṇām
Locativephalapuṣpāyām phalapuṣpayoḥ phalapuṣpāsu

Adverb -phalapuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria