Declension table of ?phalapariṇāma

Deva

MasculineSingularDualPlural
Nominativephalapariṇāmaḥ phalapariṇāmau phalapariṇāmāḥ
Vocativephalapariṇāma phalapariṇāmau phalapariṇāmāḥ
Accusativephalapariṇāmam phalapariṇāmau phalapariṇāmān
Instrumentalphalapariṇāmena phalapariṇāmābhyām phalapariṇāmaiḥ phalapariṇāmebhiḥ
Dativephalapariṇāmāya phalapariṇāmābhyām phalapariṇāmebhyaḥ
Ablativephalapariṇāmāt phalapariṇāmābhyām phalapariṇāmebhyaḥ
Genitivephalapariṇāmasya phalapariṇāmayoḥ phalapariṇāmānām
Locativephalapariṇāme phalapariṇāmayoḥ phalapariṇāmeṣu

Compound phalapariṇāma -

Adverb -phalapariṇāmam -phalapariṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria