Declension table of ?phalapātana

Deva

NeuterSingularDualPlural
Nominativephalapātanam phalapātane phalapātanāni
Vocativephalapātana phalapātane phalapātanāni
Accusativephalapātanam phalapātane phalapātanāni
Instrumentalphalapātanena phalapātanābhyām phalapātanaiḥ
Dativephalapātanāya phalapātanābhyām phalapātanebhyaḥ
Ablativephalapātanāt phalapātanābhyām phalapātanebhyaḥ
Genitivephalapātanasya phalapātanayoḥ phalapātanānām
Locativephalapātane phalapātanayoḥ phalapātaneṣu

Compound phalapātana -

Adverb -phalapātanam -phalapātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria