Declension table of ?phalapākaniṣṭhā

Deva

FeminineSingularDualPlural
Nominativephalapākaniṣṭhā phalapākaniṣṭhe phalapākaniṣṭhāḥ
Vocativephalapākaniṣṭhe phalapākaniṣṭhe phalapākaniṣṭhāḥ
Accusativephalapākaniṣṭhām phalapākaniṣṭhe phalapākaniṣṭhāḥ
Instrumentalphalapākaniṣṭhayā phalapākaniṣṭhābhyām phalapākaniṣṭhābhiḥ
Dativephalapākaniṣṭhāyai phalapākaniṣṭhābhyām phalapākaniṣṭhābhyaḥ
Ablativephalapākaniṣṭhāyāḥ phalapākaniṣṭhābhyām phalapākaniṣṭhābhyaḥ
Genitivephalapākaniṣṭhāyāḥ phalapākaniṣṭhayoḥ phalapākaniṣṭhānām
Locativephalapākaniṣṭhāyām phalapākaniṣṭhayoḥ phalapākaniṣṭhāsu

Adverb -phalapākaniṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria