Declension table of ?phalapākāntā

Deva

FeminineSingularDualPlural
Nominativephalapākāntā phalapākānte phalapākāntāḥ
Vocativephalapākānte phalapākānte phalapākāntāḥ
Accusativephalapākāntām phalapākānte phalapākāntāḥ
Instrumentalphalapākāntayā phalapākāntābhyām phalapākāntābhiḥ
Dativephalapākāntāyai phalapākāntābhyām phalapākāntābhyaḥ
Ablativephalapākāntāyāḥ phalapākāntābhyām phalapākāntābhyaḥ
Genitivephalapākāntāyāḥ phalapākāntayoḥ phalapākāntānām
Locativephalapākāntāyām phalapākāntayoḥ phalapākāntāsu

Adverb -phalapākāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria