Declension table of ?phalanivṛtti

Deva

FeminineSingularDualPlural
Nominativephalanivṛttiḥ phalanivṛttī phalanivṛttayaḥ
Vocativephalanivṛtte phalanivṛttī phalanivṛttayaḥ
Accusativephalanivṛttim phalanivṛttī phalanivṛttīḥ
Instrumentalphalanivṛttyā phalanivṛttibhyām phalanivṛttibhiḥ
Dativephalanivṛttyai phalanivṛttaye phalanivṛttibhyām phalanivṛttibhyaḥ
Ablativephalanivṛttyāḥ phalanivṛtteḥ phalanivṛttibhyām phalanivṛttibhyaḥ
Genitivephalanivṛttyāḥ phalanivṛtteḥ phalanivṛttyoḥ phalanivṛttīnām
Locativephalanivṛttyām phalanivṛttau phalanivṛttyoḥ phalanivṛttiṣu

Compound phalanivṛtti -

Adverb -phalanivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria