Declension table of ?phalanirvṛtti

Deva

FeminineSingularDualPlural
Nominativephalanirvṛttiḥ phalanirvṛttī phalanirvṛttayaḥ
Vocativephalanirvṛtte phalanirvṛttī phalanirvṛttayaḥ
Accusativephalanirvṛttim phalanirvṛttī phalanirvṛttīḥ
Instrumentalphalanirvṛttyā phalanirvṛttibhyām phalanirvṛttibhiḥ
Dativephalanirvṛttyai phalanirvṛttaye phalanirvṛttibhyām phalanirvṛttibhyaḥ
Ablativephalanirvṛttyāḥ phalanirvṛtteḥ phalanirvṛttibhyām phalanirvṛttibhyaḥ
Genitivephalanirvṛttyāḥ phalanirvṛtteḥ phalanirvṛttyoḥ phalanirvṛttīnām
Locativephalanirvṛttyām phalanirvṛttau phalanirvṛttyoḥ phalanirvṛttiṣu

Compound phalanirvṛtti -

Adverb -phalanirvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria