Declension table of ?phalaniṣpatti

Deva

FeminineSingularDualPlural
Nominativephalaniṣpattiḥ phalaniṣpattī phalaniṣpattayaḥ
Vocativephalaniṣpatte phalaniṣpattī phalaniṣpattayaḥ
Accusativephalaniṣpattim phalaniṣpattī phalaniṣpattīḥ
Instrumentalphalaniṣpattyā phalaniṣpattibhyām phalaniṣpattibhiḥ
Dativephalaniṣpattyai phalaniṣpattaye phalaniṣpattibhyām phalaniṣpattibhyaḥ
Ablativephalaniṣpattyāḥ phalaniṣpatteḥ phalaniṣpattibhyām phalaniṣpattibhyaḥ
Genitivephalaniṣpattyāḥ phalaniṣpatteḥ phalaniṣpattyoḥ phalaniṣpattīnām
Locativephalaniṣpattyām phalaniṣpattau phalaniṣpattyoḥ phalaniṣpattiṣu

Compound phalaniṣpatti -

Adverb -phalaniṣpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria