Declension table of ?phalamūlavat

Deva

MasculineSingularDualPlural
Nominativephalamūlavān phalamūlavantau phalamūlavantaḥ
Vocativephalamūlavan phalamūlavantau phalamūlavantaḥ
Accusativephalamūlavantam phalamūlavantau phalamūlavataḥ
Instrumentalphalamūlavatā phalamūlavadbhyām phalamūlavadbhiḥ
Dativephalamūlavate phalamūlavadbhyām phalamūlavadbhyaḥ
Ablativephalamūlavataḥ phalamūlavadbhyām phalamūlavadbhyaḥ
Genitivephalamūlavataḥ phalamūlavatoḥ phalamūlavatām
Locativephalamūlavati phalamūlavatoḥ phalamūlavatsu

Compound phalamūlavat -

Adverb -phalamūlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria