Declension table of ?phalakaparidhāna

Deva

NeuterSingularDualPlural
Nominativephalakaparidhānam phalakaparidhāne phalakaparidhānāni
Vocativephalakaparidhāna phalakaparidhāne phalakaparidhānāni
Accusativephalakaparidhānam phalakaparidhāne phalakaparidhānāni
Instrumentalphalakaparidhānena phalakaparidhānābhyām phalakaparidhānaiḥ
Dativephalakaparidhānāya phalakaparidhānābhyām phalakaparidhānebhyaḥ
Ablativephalakaparidhānāt phalakaparidhānābhyām phalakaparidhānebhyaḥ
Genitivephalakaparidhānasya phalakaparidhānayoḥ phalakaparidhānānām
Locativephalakaparidhāne phalakaparidhānayoḥ phalakaparidhāneṣu

Compound phalakaparidhāna -

Adverb -phalakaparidhānam -phalakaparidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria