Declension table of ?phalakāsādana

Deva

NeuterSingularDualPlural
Nominativephalakāsādanam phalakāsādane phalakāsādanāni
Vocativephalakāsādana phalakāsādane phalakāsādanāni
Accusativephalakāsādanam phalakāsādane phalakāsādanāni
Instrumentalphalakāsādanena phalakāsādanābhyām phalakāsādanaiḥ
Dativephalakāsādanāya phalakāsādanābhyām phalakāsādanebhyaḥ
Ablativephalakāsādanāt phalakāsādanābhyām phalakāsādanebhyaḥ
Genitivephalakāsādanasya phalakāsādanayoḥ phalakāsādanānām
Locativephalakāsādane phalakāsādanayoḥ phalakāsādaneṣu

Compound phalakāsādana -

Adverb -phalakāsādanam -phalakāsādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria