Declension table of ?phalakāṅkṣin

Deva

NeuterSingularDualPlural
Nominativephalakāṅkṣi phalakāṅkṣiṇī phalakāṅkṣīṇi
Vocativephalakāṅkṣin phalakāṅkṣi phalakāṅkṣiṇī phalakāṅkṣīṇi
Accusativephalakāṅkṣi phalakāṅkṣiṇī phalakāṅkṣīṇi
Instrumentalphalakāṅkṣiṇā phalakāṅkṣibhyām phalakāṅkṣibhiḥ
Dativephalakāṅkṣiṇe phalakāṅkṣibhyām phalakāṅkṣibhyaḥ
Ablativephalakāṅkṣiṇaḥ phalakāṅkṣibhyām phalakāṅkṣibhyaḥ
Genitivephalakāṅkṣiṇaḥ phalakāṅkṣiṇoḥ phalakāṅkṣiṇām
Locativephalakāṅkṣiṇi phalakāṅkṣiṇoḥ phalakāṅkṣiṣu

Compound phalakāṅkṣi -

Adverb -phalakāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria