Declension table of ?phalakāṅkṣin

Deva

MasculineSingularDualPlural
Nominativephalakāṅkṣī phalakāṅkṣiṇau phalakāṅkṣiṇaḥ
Vocativephalakāṅkṣin phalakāṅkṣiṇau phalakāṅkṣiṇaḥ
Accusativephalakāṅkṣiṇam phalakāṅkṣiṇau phalakāṅkṣiṇaḥ
Instrumentalphalakāṅkṣiṇā phalakāṅkṣibhyām phalakāṅkṣibhiḥ
Dativephalakāṅkṣiṇe phalakāṅkṣibhyām phalakāṅkṣibhyaḥ
Ablativephalakāṅkṣiṇaḥ phalakāṅkṣibhyām phalakāṅkṣibhyaḥ
Genitivephalakāṅkṣiṇaḥ phalakāṅkṣiṇoḥ phalakāṅkṣiṇām
Locativephalakāṅkṣiṇi phalakāṅkṣiṇoḥ phalakāṅkṣiṣu

Compound phalakāṅkṣi -

Adverb -phalakāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria