Declension table of ?phalakaṇṭakā

Deva

FeminineSingularDualPlural
Nominativephalakaṇṭakā phalakaṇṭake phalakaṇṭakāḥ
Vocativephalakaṇṭake phalakaṇṭake phalakaṇṭakāḥ
Accusativephalakaṇṭakām phalakaṇṭake phalakaṇṭakāḥ
Instrumentalphalakaṇṭakayā phalakaṇṭakābhyām phalakaṇṭakābhiḥ
Dativephalakaṇṭakāyai phalakaṇṭakābhyām phalakaṇṭakābhyaḥ
Ablativephalakaṇṭakāyāḥ phalakaṇṭakābhyām phalakaṇṭakābhyaḥ
Genitivephalakaṇṭakāyāḥ phalakaṇṭakayoḥ phalakaṇṭakānām
Locativephalakaṇṭakāyām phalakaṇṭakayoḥ phalakaṇṭakāsu

Adverb -phalakaṇṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria