Declension table of ?phalakṛṣṇapāka

Deva

MasculineSingularDualPlural
Nominativephalakṛṣṇapākaḥ phalakṛṣṇapākau phalakṛṣṇapākāḥ
Vocativephalakṛṣṇapāka phalakṛṣṇapākau phalakṛṣṇapākāḥ
Accusativephalakṛṣṇapākam phalakṛṣṇapākau phalakṛṣṇapākān
Instrumentalphalakṛṣṇapākena phalakṛṣṇapākābhyām phalakṛṣṇapākaiḥ phalakṛṣṇapākebhiḥ
Dativephalakṛṣṇapākāya phalakṛṣṇapākābhyām phalakṛṣṇapākebhyaḥ
Ablativephalakṛṣṇapākāt phalakṛṣṇapākābhyām phalakṛṣṇapākebhyaḥ
Genitivephalakṛṣṇapākasya phalakṛṣṇapākayoḥ phalakṛṣṇapākānām
Locativephalakṛṣṇapāke phalakṛṣṇapākayoḥ phalakṛṣṇapākeṣu

Compound phalakṛṣṇapāka -

Adverb -phalakṛṣṇapākam -phalakṛṣṇapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria