Declension table of ?phalakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativephalakṛṣṇaḥ phalakṛṣṇau phalakṛṣṇāḥ
Vocativephalakṛṣṇa phalakṛṣṇau phalakṛṣṇāḥ
Accusativephalakṛṣṇam phalakṛṣṇau phalakṛṣṇān
Instrumentalphalakṛṣṇena phalakṛṣṇābhyām phalakṛṣṇaiḥ phalakṛṣṇebhiḥ
Dativephalakṛṣṇāya phalakṛṣṇābhyām phalakṛṣṇebhyaḥ
Ablativephalakṛṣṇāt phalakṛṣṇābhyām phalakṛṣṇebhyaḥ
Genitivephalakṛṣṇasya phalakṛṣṇayoḥ phalakṛṣṇānām
Locativephalakṛṣṇe phalakṛṣṇayoḥ phalakṛṣṇeṣu

Compound phalakṛṣṇa -

Adverb -phalakṛṣṇam -phalakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria