Declension table of ?phalahetu

Deva

NeuterSingularDualPlural
Nominativephalahetu phalahetunī phalahetūni
Vocativephalahetu phalahetunī phalahetūni
Accusativephalahetu phalahetunī phalahetūni
Instrumentalphalahetunā phalahetubhyām phalahetubhiḥ
Dativephalahetune phalahetubhyām phalahetubhyaḥ
Ablativephalahetunaḥ phalahetubhyām phalahetubhyaḥ
Genitivephalahetunaḥ phalahetunoḥ phalahetūnām
Locativephalahetuni phalahetunoḥ phalahetuṣu

Compound phalahetu -

Adverb -phalahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria