Declension table of ?phalahetu

Deva

MasculineSingularDualPlural
Nominativephalahetuḥ phalahetū phalahetavaḥ
Vocativephalaheto phalahetū phalahetavaḥ
Accusativephalahetum phalahetū phalahetūn
Instrumentalphalahetunā phalahetubhyām phalahetubhiḥ
Dativephalahetave phalahetubhyām phalahetubhyaḥ
Ablativephalahetoḥ phalahetubhyām phalahetubhyaḥ
Genitivephalahetoḥ phalahetvoḥ phalahetūnām
Locativephalahetau phalahetvoḥ phalahetuṣu

Compound phalahetu -

Adverb -phalahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria