Declension table of ?phalagrahiṣṇu

Deva

NeuterSingularDualPlural
Nominativephalagrahiṣṇu phalagrahiṣṇunī phalagrahiṣṇūni
Vocativephalagrahiṣṇu phalagrahiṣṇunī phalagrahiṣṇūni
Accusativephalagrahiṣṇu phalagrahiṣṇunī phalagrahiṣṇūni
Instrumentalphalagrahiṣṇunā phalagrahiṣṇubhyām phalagrahiṣṇubhiḥ
Dativephalagrahiṣṇune phalagrahiṣṇubhyām phalagrahiṣṇubhyaḥ
Ablativephalagrahiṣṇunaḥ phalagrahiṣṇubhyām phalagrahiṣṇubhyaḥ
Genitivephalagrahiṣṇunaḥ phalagrahiṣṇunoḥ phalagrahiṣṇūnām
Locativephalagrahiṣṇuni phalagrahiṣṇunoḥ phalagrahiṣṇuṣu

Compound phalagrahiṣṇu -

Adverb -phalagrahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria