Declension table of ?phalagrahiṣṇu

Deva

MasculineSingularDualPlural
Nominativephalagrahiṣṇuḥ phalagrahiṣṇū phalagrahiṣṇavaḥ
Vocativephalagrahiṣṇo phalagrahiṣṇū phalagrahiṣṇavaḥ
Accusativephalagrahiṣṇum phalagrahiṣṇū phalagrahiṣṇūn
Instrumentalphalagrahiṣṇunā phalagrahiṣṇubhyām phalagrahiṣṇubhiḥ
Dativephalagrahiṣṇave phalagrahiṣṇubhyām phalagrahiṣṇubhyaḥ
Ablativephalagrahiṣṇoḥ phalagrahiṣṇubhyām phalagrahiṣṇubhyaḥ
Genitivephalagrahiṣṇoḥ phalagrahiṣṇvoḥ phalagrahiṣṇūnām
Locativephalagrahiṣṇau phalagrahiṣṇvoḥ phalagrahiṣṇuṣu

Compound phalagrahiṣṇu -

Adverb -phalagrahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria