Declension table of ?phalagrahi

Deva

NeuterSingularDualPlural
Nominativephalagrahi phalagrahiṇī phalagrahīṇi
Vocativephalagrahi phalagrahiṇī phalagrahīṇi
Accusativephalagrahi phalagrahiṇī phalagrahīṇi
Instrumentalphalagrahiṇā phalagrahibhyām phalagrahibhiḥ
Dativephalagrahiṇe phalagrahibhyām phalagrahibhyaḥ
Ablativephalagrahiṇaḥ phalagrahibhyām phalagrahibhyaḥ
Genitivephalagrahiṇaḥ phalagrahiṇoḥ phalagrahīṇām
Locativephalagrahiṇi phalagrahiṇoḥ phalagrahiṣu

Compound phalagrahi -

Adverb -phalagrahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria