Declension table of ?phaladantavat

Deva

NeuterSingularDualPlural
Nominativephaladantavat phaladantavantī phaladantavatī phaladantavanti
Vocativephaladantavat phaladantavantī phaladantavatī phaladantavanti
Accusativephaladantavat phaladantavantī phaladantavatī phaladantavanti
Instrumentalphaladantavatā phaladantavadbhyām phaladantavadbhiḥ
Dativephaladantavate phaladantavadbhyām phaladantavadbhyaḥ
Ablativephaladantavataḥ phaladantavadbhyām phaladantavadbhyaḥ
Genitivephaladantavataḥ phaladantavatoḥ phaladantavatām
Locativephaladantavati phaladantavatoḥ phaladantavatsu

Adverb -phaladantavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria