Declension table of ?phaladantavat

Deva

MasculineSingularDualPlural
Nominativephaladantavān phaladantavantau phaladantavantaḥ
Vocativephaladantavan phaladantavantau phaladantavantaḥ
Accusativephaladantavantam phaladantavantau phaladantavataḥ
Instrumentalphaladantavatā phaladantavadbhyām phaladantavadbhiḥ
Dativephaladantavate phaladantavadbhyām phaladantavadbhyaḥ
Ablativephaladantavataḥ phaladantavadbhyām phaladantavadbhyaḥ
Genitivephaladantavataḥ phaladantavatoḥ phaladantavatām
Locativephaladantavati phaladantavatoḥ phaladantavatsu

Compound phaladantavat -

Adverb -phaladantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria