Declension table of ?phalabhūyastva

Deva

NeuterSingularDualPlural
Nominativephalabhūyastvam phalabhūyastve phalabhūyastvāni
Vocativephalabhūyastva phalabhūyastve phalabhūyastvāni
Accusativephalabhūyastvam phalabhūyastve phalabhūyastvāni
Instrumentalphalabhūyastvena phalabhūyastvābhyām phalabhūyastvaiḥ
Dativephalabhūyastvāya phalabhūyastvābhyām phalabhūyastvebhyaḥ
Ablativephalabhūyastvāt phalabhūyastvābhyām phalabhūyastvebhyaḥ
Genitivephalabhūyastvasya phalabhūyastvayoḥ phalabhūyastvānām
Locativephalabhūyastve phalabhūyastvayoḥ phalabhūyastveṣu

Compound phalabhūyastva -

Adverb -phalabhūyastvam -phalabhūyastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria