Declension table of ?phalabhūti

Deva

MasculineSingularDualPlural
Nominativephalabhūtiḥ phalabhūtī phalabhūtayaḥ
Vocativephalabhūte phalabhūtī phalabhūtayaḥ
Accusativephalabhūtim phalabhūtī phalabhūtīn
Instrumentalphalabhūtinā phalabhūtibhyām phalabhūtibhiḥ
Dativephalabhūtaye phalabhūtibhyām phalabhūtibhyaḥ
Ablativephalabhūteḥ phalabhūtibhyām phalabhūtibhyaḥ
Genitivephalabhūteḥ phalabhūtyoḥ phalabhūtīnām
Locativephalabhūtau phalabhūtyoḥ phalabhūtiṣu

Compound phalabhūti -

Adverb -phalabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria