Declension table of ?phalabhakṣā

Deva

FeminineSingularDualPlural
Nominativephalabhakṣā phalabhakṣe phalabhakṣāḥ
Vocativephalabhakṣe phalabhakṣe phalabhakṣāḥ
Accusativephalabhakṣām phalabhakṣe phalabhakṣāḥ
Instrumentalphalabhakṣayā phalabhakṣābhyām phalabhakṣābhiḥ
Dativephalabhakṣāyai phalabhakṣābhyām phalabhakṣābhyaḥ
Ablativephalabhakṣāyāḥ phalabhakṣābhyām phalabhakṣābhyaḥ
Genitivephalabhakṣāyāḥ phalabhakṣayoḥ phalabhakṣāṇām
Locativephalabhakṣāyām phalabhakṣayoḥ phalabhakṣāsu

Adverb -phalabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria