Declension table of ?phalabhakṣa

Deva

NeuterSingularDualPlural
Nominativephalabhakṣam phalabhakṣe phalabhakṣāṇi
Vocativephalabhakṣa phalabhakṣe phalabhakṣāṇi
Accusativephalabhakṣam phalabhakṣe phalabhakṣāṇi
Instrumentalphalabhakṣeṇa phalabhakṣābhyām phalabhakṣaiḥ
Dativephalabhakṣāya phalabhakṣābhyām phalabhakṣebhyaḥ
Ablativephalabhakṣāt phalabhakṣābhyām phalabhakṣebhyaḥ
Genitivephalabhakṣasya phalabhakṣayoḥ phalabhakṣāṇām
Locativephalabhakṣe phalabhakṣayoḥ phalabhakṣeṣu

Compound phalabhakṣa -

Adverb -phalabhakṣam -phalabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria