Declension table of ?phalāśana

Deva

MasculineSingularDualPlural
Nominativephalāśanaḥ phalāśanau phalāśanāḥ
Vocativephalāśana phalāśanau phalāśanāḥ
Accusativephalāśanam phalāśanau phalāśanān
Instrumentalphalāśanena phalāśanābhyām phalāśanaiḥ phalāśanebhiḥ
Dativephalāśanāya phalāśanābhyām phalāśanebhyaḥ
Ablativephalāśanāt phalāśanābhyām phalāśanebhyaḥ
Genitivephalāśanasya phalāśanayoḥ phalāśanānām
Locativephalāśane phalāśanayoḥ phalāśaneṣu

Compound phalāśana -

Adverb -phalāśanam -phalāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria