Declension table of ?phalāsthi

Deva

NeuterSingularDualPlural
Nominativephalāsthi phalāsthinī phalāsthīni
Vocativephalāsthi phalāsthinī phalāsthīni
Accusativephalāsthi phalāsthinī phalāsthīni
Instrumentalphalāsthinā phalāsthibhyām phalāsthibhiḥ
Dativephalāsthine phalāsthibhyām phalāsthibhyaḥ
Ablativephalāsthinaḥ phalāsthibhyām phalāsthibhyaḥ
Genitivephalāsthinaḥ phalāsthinoḥ phalāsthīnām
Locativephalāsthini phalāsthinoḥ phalāsthiṣu

Compound phalāsthi -

Adverb -phalāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria