Declension table of ?phalāsakta

Deva

NeuterSingularDualPlural
Nominativephalāsaktam phalāsakte phalāsaktāni
Vocativephalāsakta phalāsakte phalāsaktāni
Accusativephalāsaktam phalāsakte phalāsaktāni
Instrumentalphalāsaktena phalāsaktābhyām phalāsaktaiḥ
Dativephalāsaktāya phalāsaktābhyām phalāsaktebhyaḥ
Ablativephalāsaktāt phalāsaktābhyām phalāsaktebhyaḥ
Genitivephalāsaktasya phalāsaktayoḥ phalāsaktānām
Locativephalāsakte phalāsaktayoḥ phalāsakteṣu

Compound phalāsakta -

Adverb -phalāsaktam -phalāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria