Declension table of ?phalārthitva

Deva

NeuterSingularDualPlural
Nominativephalārthitvam phalārthitve phalārthitvāni
Vocativephalārthitva phalārthitve phalārthitvāni
Accusativephalārthitvam phalārthitve phalārthitvāni
Instrumentalphalārthitvena phalārthitvābhyām phalārthitvaiḥ
Dativephalārthitvāya phalārthitvābhyām phalārthitvebhyaḥ
Ablativephalārthitvāt phalārthitvābhyām phalārthitvebhyaḥ
Genitivephalārthitvasya phalārthitvayoḥ phalārthitvānām
Locativephalārthitve phalārthitvayoḥ phalārthitveṣu

Compound phalārthitva -

Adverb -phalārthitvam -phalārthitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria