Declension table of ?phalāpūrva

Deva

NeuterSingularDualPlural
Nominativephalāpūrvam phalāpūrve phalāpūrvāṇi
Vocativephalāpūrva phalāpūrve phalāpūrvāṇi
Accusativephalāpūrvam phalāpūrve phalāpūrvāṇi
Instrumentalphalāpūrveṇa phalāpūrvābhyām phalāpūrvaiḥ
Dativephalāpūrvāya phalāpūrvābhyām phalāpūrvebhyaḥ
Ablativephalāpūrvāt phalāpūrvābhyām phalāpūrvebhyaḥ
Genitivephalāpūrvasya phalāpūrvayoḥ phalāpūrvāṇām
Locativephalāpūrve phalāpūrvayoḥ phalāpūrveṣu

Compound phalāpūrva -

Adverb -phalāpūrvam -phalāpūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria