Declension table of ?phalāpeta

Deva

NeuterSingularDualPlural
Nominativephalāpetam phalāpete phalāpetāni
Vocativephalāpeta phalāpete phalāpetāni
Accusativephalāpetam phalāpete phalāpetāni
Instrumentalphalāpetena phalāpetābhyām phalāpetaiḥ
Dativephalāpetāya phalāpetābhyām phalāpetebhyaḥ
Ablativephalāpetāt phalāpetābhyām phalāpetebhyaḥ
Genitivephalāpetasya phalāpetayoḥ phalāpetānām
Locativephalāpete phalāpetayoḥ phalāpeteṣu

Compound phalāpeta -

Adverb -phalāpetam -phalāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria