Declension table of ?phalānveṣiṇī

Deva

FeminineSingularDualPlural
Nominativephalānveṣiṇī phalānveṣiṇyau phalānveṣiṇyaḥ
Vocativephalānveṣiṇi phalānveṣiṇyau phalānveṣiṇyaḥ
Accusativephalānveṣiṇīm phalānveṣiṇyau phalānveṣiṇīḥ
Instrumentalphalānveṣiṇyā phalānveṣiṇībhyām phalānveṣiṇībhiḥ
Dativephalānveṣiṇyai phalānveṣiṇībhyām phalānveṣiṇībhyaḥ
Ablativephalānveṣiṇyāḥ phalānveṣiṇībhyām phalānveṣiṇībhyaḥ
Genitivephalānveṣiṇyāḥ phalānveṣiṇyoḥ phalānveṣiṇīnām
Locativephalānveṣiṇyām phalānveṣiṇyoḥ phalānveṣiṇīṣu

Compound phalānveṣiṇi - phalānveṣiṇī -

Adverb -phalānveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria