Declension table of ?phalānusaraṇa

Deva

NeuterSingularDualPlural
Nominativephalānusaraṇam phalānusaraṇe phalānusaraṇāni
Vocativephalānusaraṇa phalānusaraṇe phalānusaraṇāni
Accusativephalānusaraṇam phalānusaraṇe phalānusaraṇāni
Instrumentalphalānusaraṇena phalānusaraṇābhyām phalānusaraṇaiḥ
Dativephalānusaraṇāya phalānusaraṇābhyām phalānusaraṇebhyaḥ
Ablativephalānusaraṇāt phalānusaraṇābhyām phalānusaraṇebhyaḥ
Genitivephalānusaraṇasya phalānusaraṇayoḥ phalānusaraṇānām
Locativephalānusaraṇe phalānusaraṇayoḥ phalānusaraṇeṣu

Compound phalānusaraṇa -

Adverb -phalānusaraṇam -phalānusaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria