Declension table of ?phalāmlika

Deva

NeuterSingularDualPlural
Nominativephalāmlikam phalāmlike phalāmlikāni
Vocativephalāmlika phalāmlike phalāmlikāni
Accusativephalāmlikam phalāmlike phalāmlikāni
Instrumentalphalāmlikena phalāmlikābhyām phalāmlikaiḥ
Dativephalāmlikāya phalāmlikābhyām phalāmlikebhyaḥ
Ablativephalāmlikāt phalāmlikābhyām phalāmlikebhyaḥ
Genitivephalāmlikasya phalāmlikayoḥ phalāmlikānām
Locativephalāmlike phalāmlikayoḥ phalāmlikeṣu

Compound phalāmlika -

Adverb -phalāmlikam -phalāmlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria